Happy Holi Status Quotes and Wishes in Sanskrit Language. Best Happy Holi 2023 Status Quotes and Wishes New in Sanskrit. How to Say Happy Holi in Sanskrit Language. Best Wishes to Say Happy Holi in Sanskrit Language. Wish your friends and relatives Happy Holi in Sanskrit Language.
Happy Holi 2023 Status, Quotes, and Wishes in Sanskrit Language with Meaning in Hindi
होलिका पर्व शुभकामनाः।

रंगोत्सवस्य शुभाशयाः।

सूर्य संवेदना पुष्पे, दीप्ति कारुण्यगंधने।
लब्ध्वा शुभं होलिकापर्वेऽस्मिन कुर्यात्सर्वस्य मंगलम्।।
Read More: Latest Holi Wishes in Sanskrit With Meaning

आशासे त्वज्जीवने रंगोत्सवम् अत्युत्तमं शुभप्रदं स्वप्नसाकारकृत् कामधुग्भवतु।

अयं होलीमहोत्सवः भवत्कृते भवत्परिवारकृते च क्षेमस्थैर्य-आयुः-आरोग्य-ऐश्वर्य-अभिवृद्घिकारकः भवतु।
।। होलिकाया: हार्दिकशुभाशयाः।।

वर्णानां पर्व इदं सर्वेभ्यः हर्षोल्लासप्रदं भवेदिति कामये । होलिका-पर्वणः हार्दिक्यः शुभाषयाः।

अवतु प्रीणातु च त्वां भक्तवत्सलः ईश्वरः।
होलिकापर्वशुभकामनाः/शुभाशयाः/शुभाकाङ्क्षाः।

Read More : Happy Holi Status in Hindi
Essay on Holi in Sanskrit Language
न होलिकोत्सवः सर्वजनानां कृते प्रियः उत्सवः अस्ति । अयमुत्सवः भारतस्य प्रसिद्धः उत्सवः अस्ति । पुरा हिरण्यकशिपुः नाम राजा अभवत् । तस्य पुत्र प्रहलादः ईश्वरभक्तः अभवत् । हिरण्यकशिपुः स्वपुत्रं मारयितुम् अयतत । परन्तु प्रहलादः ईश्वर प्रसादेन सुरक्षितः आसीत् । हिरण्यकशिपुः स्वभगिनीं होलिकां प्रहलादस्य वधस्यकृते न्ययोजयत् । अग्नौ होलिका तु भस्मसात् अभवत् परं प्रहलादः सुरक्षित आसीत् । अन्ते च भगवान् नृसिंहः हिरण्यकशिपुम् अमारयत् ।

होलिका दहनमुदिश्य होलिकोत्सवः प्रारभत । अयमुत्सवः फाल्गुनमासस्य पूर्णिमायां मन्यते । होलिकात्सवे जनाः परस्परं रंङ्गरञ्जितम जलं प्रक्षिपन्ति । जनाः उत्सवावसरे नृत्यन्ति गायन्ति च । आबालवृद्धाः हास्यव्यंग्य संलापान् कुर्वन्ति । अतः इदं पर्व मानवानां कृते अद्वितीयम् उपहारमस्ति ।

Special Quotes on Holi in Sanskrit
होलिकोत्सवः सर्वजनानां कृते प्रियः उत्सवः अस्ति । अयमुत्सवः भारतस्य प्रसिद्धः उत्सवः अस्ति । पुरा हिरण्यकशिपुः नाम राजा अभवत् । तस्य पुत्र प्रहलादः ईश्वरभक्तः अभवत् । हिरण्यकशिपुः स्वपुत्रं मारयितुम् अयतत ।

होलिकोत्सव : अस्माकं देशे अनेका उत्सवा : भवन्ति । तेषु होलिकोत्सव : उत्शाहवधर्क : भवन्ति । होलिका वासनाप्रतिमूर्ति : हिरन्येशिपो : भगिनी आसीत् । अस्याम एवं रात्रौ तस्या : दाह भवन्ति । तस्य एवं प्रितये अस्लिलशब्यूतानि गितानी गियन्ते । छात्रकृश्ना – प्रतिपदाया एष : वत्संतोत्सव : भवति । अस्मिन दिवस गृहे – गृहे शुष्कंली – , पूप पैसादिभोजन पाच्यते । विविध्रागम्यनी जलांनि जनेषु निक्षप्यन्ते । क्रदमानी एपीआई केचन जना : क्षपन्ति । जना : सायनकाले भुविधम गीतं गायन्ते । जना : ” सायंकाले भुविधम गीतं गायन्ति जना : गृहं गायन्ति । जना : गृह , , गृह गत्वा अविरालेपनं कुर्वन्ति स्वागतं च प्राप्नुवन्ति ।
Holi Celebration in India and World
Holi is widely celebrated by Hindus all over the world. However, the joke is not limited only by religious people, in which almost everyone participates. Holi is also the beginning of a new, hot season. Holi festival usually starts from one night to the next and lasts till noon.

The first evening is called Holika Dahan, where people gather around the pyre and often pray before setting fire. This is a sign of burning a Hindu demon called Holika. The second day is one of the funniest celebrations where people drench themselves in colors. More Holi 2023 Here are some wishes you can share with your loved ones on the occasion of Holi.