Skip to content

Happy New Year Wishes in Sanskrit Language 2022

New Year Wishes in Sanskrit

Here are Happy New Year Wishes in Sanskrit Language with Best Quality Images and Wallpapers. नूतन वर्षाभिनंदन, नववर्षशुभाशयाः, नूतनसंवत्सरस्य शुभाशयाः शुभं भवतु नववर्षम् च।

नववर्षशुभाशयाः

नूतनसंवत्सरस्य शुभाशयाः।

नववर्षं नवचैतन्यं ददातु
शतं जीव शरदो वर्धमानाः
युगादि शुभाशयाः।

अत्यद्भुतं ते भवतु अग्रिमं वर्षम्।

आपृच्छस्व पुराणम् आमन्त्रयस्व च नवम् आशा-सुस्वप्न-जिगीषाभिः। नववर्षशुभाशयाः

नूतन वर्षाभिनंदन

आशासे यत् नववर्षं भवतु मङ्गलकरम् अद्भुतकरञ्च ।
जीवनस्य सकलकामनासिद्धिरस्तु।

आशासे त्वज्जीवने नवं वर्षम् अत्युत्तमं शुभप्रदं स्वप्नसाकारकृत् कामधुग्भवतु।

श्रीमान! नववर्षोऽयं शुभमस्तु!

अवतु प्रीणातु च त्वां भक्तवत्सलः ईश्वरः ।
नववर्षशुभकामनाः/ शुभाशयाः/शुभाकाङ्क्षाः।

आशासे यत् नववर्षं भवतु मङ्गलकरम् अद्भुतकरञ्च।
जीवनस्य सकलकामनासिद्धिरस्तु।

सूर्य संवेदना पुष्पे, दीप्ति कारुण्यगंधने।
लब्ध्वा शुभं नववर्षेऽस्मिन कुर्यात्सर्वस्य मंगलम्‌।।

सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु।
सर्वः कामानवाप्नोतु सर्वः सर्वत्र नन्दतु।।

नववर्षम्, शुभं भवतु नववर्षम्,
सौख्यमयं निरामयं वितरतु परमं हर्षम्।
शुभं भवतु नववर्षम्, नववर्षम्, नववर्षम्।।

ब्रह्मध्वज नमस्तेऽस्तु सर्वाभीष्टफलप्रद।
प्राप्तेऽस्मिन्‌ वत्सरे नित्यं मग्द्ऋहे मंगलं कुरु।।

आपृच्छस्व पुराणम् आमन्त्रयस्व च नवम् आशा-सुस्वप्न-जिगीषाभिः।

आशासे त्वज्जीवने नवं वर्षम् अत्युत्तमं शुभप्रदं स्वप्नसाकारकृत् कामधुग्भवतु।

हृदय-मन्दिरे प्रेम-ज्योति-र्विराजताम्‌,
मनोऽरविन्दं विन्दतु विमलं सुन्दरताम्‌
सुचिन्तनं चिरन्तनं हरतु विषाद-विमर्षम्।
शुभं भवतु नववर्षम्‌।।

नववर्षाशंसा
आशास्महे नूतनहायनागमे भद्राणि पश्यन्तु जनाः सुशान्ताः।
निरामयाः क्षोभविवर्जितास्सदा मुदा रमन्तां भगवत्कृपाश्रयाः।।

अवतु प्रीणातु च त्वां भक्तवत्सलः ईश्वरः।
नववर्षशुभकामनाः/शुभाशयाः/शुभाकाङ्क्षाः।

मनसि वचसि काये पुण्यपीयूषपूर्णाः
त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः।
परगुणपरमाणून्पर्वतीकृत्य नित्यं
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः।।

सर्वेषां स्वस्ति भवतु, सर्वेषां शान्तिर्भवतु
सर्वेषां पूर्न भवतु, सर्वेषां मड्गलं भवतु
सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया
सर्वे भद्राणि पश्यन्तु, मा कश्चित्‌ दुःख भाग्भवेत्‌।।

नववर्षस्य शुभाशया।
सर्वे भवन्तु सुखिन:, सर्वे सन्तु निरामया।
सर्वे भद्राणि पश्यन्तु, आ कश्चित दु:खभाग भवेत्।

अयं नूतन आंग्लवर्षः भवत्कृते भवत्परिवारकृते च मंगलमयः क्षेमस्थैर्यआरोग्यैश्वर्याभिः अभिवृद्धिकारकाः भवतु इति प्रार्थ़यामि।

काममय एवायं पुरुष इति।
स यथाकामो भवति तत्क्रतुर्भवति।
यत्क्रतुर्भवति तत्कर्म कुरुते।
यत्कर्म कुरुते तदभिसंपद्यते।।

error: Content is protected !!