Skip to content

Republic Day essay in Sanskrit

Republic Day Essay in Sanskrit, Republic Day Speech in Sanskrit, 10 points on republic day in Sanskrit, Republic day in Sanskrit, Republic day wishes in Sanskrit, Gantantra diwas par Sanskrit, Ganatantra divas per anuched Sanskrit mein, Gantantra diwas par nibandh Sanskrit, 26 January in Sanskrit, 26 January Sanskrit Wishes, 26 January essay in Sanskrit.

Republic Day Essay in Sanskrit

You can read complete Essay on Republic day in Sanskrit. This Sanskrit Essay on Republic day for every class, teachers and students.

खिस्तीयवर्षानुसारं जनवरीमासस्य षड्विंशे दिवसे अस्माकं देशे गणतन्त्रदिवसः ससमारोह सम्भाव्यते । अयं हि दिवसो भारतेतिहासेऽतीवमहत्त्वपूर्णः ।
पञ्चाशदधिकैकोनविंशतिशततमे खिस्तीयवर्षे तस्मिन् . दिवसे ऽनेकशताब्दीपरतन्त्र्यानन्तर स्वतन्त्र भारतराष्ट्र गणतन्त्रमुद्घोषितं तस्य च स्वकीय संविधान स्वकीया च शासनप्रणाली तद्दिनात् प्रवृत्ते ।
एतदनन्तरमेव भारतेन पूर्णस्वातन्त्र्यं लब्धमिति कथयितुं शक्यते । तस्यैव महत्त्वपूर्ण दिवसस्य स्मृतौ प्रतिवर्षमेतद्दिनं राष्ट्रियपर्वरूपेण सम्मान्यते ।
अस्मिन् दिने देशस्य प्रमुखेषु नगरेषु राष्ट्रियध्वजारोहणं भवति , राजकीयभवनानि च दीपमालाभिर्दीप्यन्ते , मेलकानि आयोज्यन्ते । अस्मिन् दिवसे विशिष्टः समारोहो राजधान्यां दिल्ल्यां समायोज्यते ।
प्रातरेव राष्ट्रपतिभवननिकटस्थे विजयचतुष्पथे विशिष्टे मञ्चे राष्ट्रपतिः भारतीयसेनायाः त्रिभ्य एव जलस्थलवायुसेनाङ्गेभ्यो ऽ भिवादनं स्वीकरोति । ततो ऽपि पूर्व राष्ट्रपतिः विशिष्टेभ्यः सैनिकेभ्यो विशेषोत्साहशौर्यकौशलप्रदर्शनार्थं पदकानि वितरति ।
सेनाङ्गः राष्ट्रपतेरभिवादनावसरे तेषां सेनाङ्गानां स्वोपकरणैः सार्क विजयचतुष्पथादारभ्य राजधान्याः प्रमुखराजमार्गेषु रक्तदुर्ग पर्यन्तं शोभायात्रा भवति । इमां शोभायात्रां लक्ष शो जना मार्गमुभयतो वा वृक्षेषु वा भवनच्छदिषु वा सौत्सुक्यमव . लोकयन्ति ।
इमामेव द्रष्टुं भारतस्था विविधदेशानां राजदूता अन्ये च विशिष्टा वैदेशिकातिथयोऽपि राजपथं समवयन्ति ।
गणतन्त्रदिवस्य: हार्दिक शुभकामना:

Essay on Republic Day in Sanskrit

चेतांसि आन्दोलयति । अस्मिन्नेवावसरे आसेतुहिमाचलम् आद्वारिकाकामरूपं च निखिलभारतदेशस्य सांस्कृतिकी औद्योगिकी चापि शोभायात्रा भवति । वैविध्यमयं भारतीय लोकजीवनं तत्रैकत्रैव वयं द्रष्टुं पारयामः ।
प्रतिवर्ष मेतानि शोभायात्रादृश्यानि परिवततान्यत एव मनोहरतराणि नेत्रयोरुत्सवं जनयन्ति । अत एव महति शीते ऽपि आप्रत्यूषादेव जनाः स्वस्थानं गृह्णन्ति । सर्वं तत्र सुन्दरं सर्व शोभाढ्य भारतं नृत्यतीव पुरतः ।
प्राचीन वा नूतनं वा , निकटस्थं दा दूरस्थं वा सर्व तत्र साक्षाद् भवति भारतगौरवम् । अन्ते चाकाशे विमानैस्त्रिवण भारतीयध्वजो विशिष्टधुमोद्गमैनिर्मीयते यद्धि दृष्ट्वा जनाश्चकितचकिता इव भवन्ति ।
रात्रौ राजकीयभवानि दीपमालाभिः विद्योतन्ते क्वचिच्च ज्वलनक्रीडनकप्रदर्शनमपि भवति । अस्मिन् दिवसे राष्ट्रपतिः गतवर्षस्य विशिष्टविद्वद्भ्यः पुरस्कारान् सम्मानान् वोद्धोपयति ।
अयं दिवसो ऽस्मान भवन भारतीयान् भेदभावान् विस्मृत्य एकभावेन राष्ट्ररक्षार्थ राष्ट्रसेवार्थं च प्रेरयति । अक्षुण्ण चिरं तिष्ठतु भारतीय गणतन्त्रम् ।

जनगणहृदयानां नित्यमाह्लादकारी सकलबुधविकासो दु : खिपीडापहर्ता ।

प्रतिदिनमपि नानायोजनाभिः समृद्धो भवतु भुवि यशस्यो देश एष स्वतन्त्रः ।।

10 points on Republic Day in Sanskrit

  1. जनवरीमासस्य षड्विंशे दिवसे अस्माकं देशे गणतन्त्रदिवसः ससमारोह सम्भाव्यते ।
  2. अयं हि दिवसो भारतेतिहासेऽतीवमहत्त्वपूर्णः ।
  3. तस्यैव महत्त्वपूर्ण दिवसस्य स्मृतौ प्रतिवर्षमेतद्दिनं राष्ट्रियपर्वरूपेण सम्मान्यते ।
  4. अस्मिन् दिने देशस्य प्रमुखेषु नगरेषु राष्ट्रियध्वजारोहणं भवति ।
  5. प्रतिवर्ष मेतानि शोभायात्रादृश्यानि परिवततान्यत एव मनोहरतराणि नेत्रयोरुत्सवं जनयन्ति ।
  6. इमां शोभायात्रां लक्ष शो जना मार्गमुभयतो वा वृक्षेषु वा भवनच्छदिषु वा सौत्सुक्यमव . लोकयन्ति ।
  7. प्राचीन वा नूतनं वा , निकटस्थं दा दूरस्थं वा सर्व तत्र साक्षाद् भवति भारतगौरवम् ।
  8. अस्मिन् दिवसे राष्ट्रपतिः गतवर्षस्य विशिष्टविद्वद्भ्यः पुरस्कारान् सम्मानान् वोद्धोपयति ।
  9. रात्रौ राजकीयभवानि दीपमालाभिः विद्योतन्ते क्वचिच्च ज्वलनक्रीडनकप्रदर्शनमपि भवति ।
  10. अक्षुण्ण चिरं तिष्ठतु भारतीय गणतन्त्रम् ।

Republic Day Speech in Sanskrit

जनवरीमासस्य षड्विंशे दिवसे अस्माकं देशे गणतन्त्रदिवसः ससमारोह सम्भाव्यते ।अयं हि दिवसो भारतेतिहासेऽतीवमहत्त्वपूर्णः । तस्यैव महत्त्वपूर्ण दिवसस्य स्मृतौ प्रतिवर्षमेतद्दिनं राष्ट्रियपर्वरूपेण सम्मान्यते । अस्मिन् दिने देशस्य प्रमुखेषु नगरेषु राष्ट्रियध्वजारोहणं भवति ।

प्रतिवर्ष मेतानि शोभायात्रादृश्यानि परिवततान्यत एव मनोहरतराणि नेत्रयोरुत्सवं जनयन्ति । इमां शोभायात्रां लक्ष शो जना मार्गमुभयतो वा वृक्षेषु वा भवनच्छदिषु वा सौत्सुक्यमव . लोकयन्ति । प्राचीन वा नूतनं वा , निकटस्थं दा दूरस्थं वा सर्व तत्र साक्षाद् भवति भारतगौरवम् ।

अस्मिन् दिवसे राष्ट्रपतिः गतवर्षस्य विशिष्टविद्वद्भ्यः पुरस्कारान् सम्मानान् वोद्धोपयति । रात्रौ राजकीयभवानि दीपमालाभिः विद्योतन्ते क्वचिच्च ज्वलनक्रीडनकप्रदर्शनमपि भवति । अक्षुण्ण चिरं तिष्ठतु भारतीय गणतन्त्रम् ।
गणतन्त्रदिवसः हार्दिक अभिनन्दन

Republic day wishes in Sanskrit

You can read republic day wishes in Sanskrit to CLICK HERE

गणतन्त्रदिवसः शुभकामना:
आनन्दप्रद: गणतन्त्रदिवसः
शुभ गणतन्त्रदिवसः
गणतन्त्रदिवस्य: हार्दिक शुभकामना:
गणतन्त्रदिवसः शुभेच्छा:
गणतन्त्रदिवसः हार्दिक अभिनन्दन
गणतन्त्रदिवस्य: उत्सव: शुभकामना:

गणतन्त्रदिवसः शुभकामना:

शुभ गणतन्त्रदिवसः

गणतन्त्रदिवस्य: हार्दिक शुभकामना:

गणतन्त्रदिवसः शुभेच्छा:

गणतन्त्रदिवसः हार्दिक अभिनन्दन

आनन्दप्रद: गणतन्त्रदिवसः

देशभक्ति पर संस्कृत में श्लोक
आशासे त्वज्जीवने प्रजासत्ताकदिनस्य:
अत्युत्तमं शुभप्रदं स्वप्नसाकारकृत् कामधुग्भवतु

गणतन्त्रदिवस्य: उत्सव: शुभकामना:

Republic Day in Sanskrit Final Lines

गणतन्त्रदिवसः शुभकामना:, आनन्दप्रद: गणतन्त्रदिवसः, शुभ गणतन्त्रदिवसः,
गणतन्त्रदिवस्य: हार्दिक शुभकामना:
Thanks for read our article Republic Day Essay in Sanskrit, Republic Day Speech in Sanskrit, 10 points on republic day in Sanskrit, Republic day in Sanskrit, Republic day wishes in Sanskrit, Gantantra diwas par Sanskrit, Ganatantra divas per anuched Sanskrit mein, Gantantra diwas par nibandh Sanskrit, 26 January in Sanskrit, 26 January Sanskrit Wishes, 26 January essay in Sanskrit.

error: Content is protected !!