Skip to content

Republic Day in Sanskrit

Republic Day in Sanskrit. Here we show Republic Day celebration in Sanskrit. Republic Day essay in Sanskrit. Republic Day wishes in Sanskrit. Republic day quotes in Sanskrit. Republic Day Poems in Sanskrit.

Republic Day in Sanskrit

Happy Republic Day in Sanskrit. How to wish Happy Republic Day in Sanskrit.

गणतन्त्रदिवसः शुभकामना:
आनन्दप्रद: गणतन्त्रदिवसः
शुभ गणतन्त्रदिवसः
गणतन्त्रदिवस्य: हार्दिक शुभकामना:
गणतन्त्रदिवसः शुभेच्छा:
गणतन्त्रदिवसः हार्दिक अभिनन्दन
गणतन्त्रदिवस्य: उत्सव: शुभकामना:

Republic Day Essay in Sanskrit

You can read complete Essay on Republic day in Sanskrit. This Sanskrit Essay on Republic day for every class, teachers and students.

खिस्तीयवर्षानुसारं जनवरीमासस्य षड्विंशे दिवसे अस्माकं देशे गणतन्त्रदिवसः ससमारोह सम्भाव्यते । अयं हि दिवसो भारतेतिहासेऽतीवमहत्त्वपूर्णः ।
पञ्चाशदधिकैकोनविंशतिशततमे खिस्तीयवर्षे तस्मिन् . दिवसे ऽनेकशताब्दीपरतन्त्र्यानन्तर स्वतन्त्र भारतराष्ट्र गणतन्त्रमुद्घोषितं तस्य च स्वकीय संविधान स्वकीया च शासनप्रणाली तद्दिनात् प्रवृत्ते ।
एतदनन्तरमेव भारतेन पूर्णस्वातन्त्र्यं लब्धमिति कथयितुं शक्यते । तस्यैव महत्त्वपूर्ण दिवसस्य स्मृतौ प्रतिवर्षमेतद्दिनं राष्ट्रियपर्वरूपेण सम्मान्यते ।
अस्मिन् दिने देशस्य प्रमुखेषु नगरेषु राष्ट्रियध्वजारोहणं भवति , राजकीयभवनानि च दीपमालाभिर्दीप्यन्ते , मेलकानि आयोज्यन्ते । अस्मिन् दिवसे विशिष्टः समारोहो राजधान्यां दिल्ल्यां समायोज्यते ।
प्रातरेव राष्ट्रपतिभवननिकटस्थे विजयचतुष्पथे विशिष्टे मञ्चे राष्ट्रपतिः भारतीयसेनायाः त्रिभ्य एव जलस्थलवायुसेनाङ्गेभ्यो ऽ भिवादनं स्वीकरोति । ततो ऽपि पूर्व राष्ट्रपतिः विशिष्टेभ्यः सैनिकेभ्यो विशेषोत्साहशौर्यकौशलप्रदर्शनार्थं पदकानि वितरति ।
सेनाङ्गः राष्ट्रपतेरभिवादनावसरे तेषां सेनाङ्गानां स्वोपकरणैः सार्क विजयचतुष्पथादारभ्य राजधान्याः प्रमुखराजमार्गेषु रक्तदुर्ग पर्यन्तं शोभायात्रा भवति । इमां शोभायात्रां लक्ष शो जना मार्गमुभयतो वा वृक्षेषु वा भवनच्छदिषु वा सौत्सुक्यमव . लोकयन्ति ।
इमामेव द्रष्टुं भारतस्था विविधदेशानां राजदूता अन्ये च विशिष्टा वैदेशिकातिथयोऽपि राजपथं समवयन्ति ।
गणतन्त्रदिवस्य: हार्दिक शुभकामना:

गणतन्त्रदिवसः हार्दिक अभिनन्दन

Republic Day Status in Sanskrit

देशभक्ति पर संस्कृत में श्लोक
आशासे त्वज्जीवने प्रजासत्ताकदिनस्य:
अत्युत्तमं शुभप्रदं स्वप्नसाकारकृत् कामधुग्भवतु

गणतन्त्रदिवस्य: उत्सव: शुभकामना:

Republic Day Poem in Sanskrit

प्रजासत्ताकदिनस्य शुभाशया: ।

सर्वेषां स्वस्ति भवतु । सर्वेषां शान्तिर्भवतु ।
सर्वेषां पूर्नं भवतु । सर्वेषां मड्गलं भवतु ॥
सर्वे भवन्तु सुखिनः। सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु।
मा कश्चित् दुःख भाग्भवेत्

अत्र जन्म सहस्राणां सहस्रैरपि सत्तम।
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात्
प्रजासत्ताकदिनस्य शुभाशया: ।

You can read republic day wishes in Sanskrit to CLICK HERE

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति
प्रजासत्ताकदिनस्य शुभाशया: ।

ऐक्यं बलं समाजस्य तदभावे स दुर्बलः ।
तस्मात् ऐक्यं प्रशंसन्ति दृढं राष्ट्रहितैषिणः
सभी प्रदेशवासियों को गणतंत्र दिवस की
हार्दिक शुभकामनाएं!!

Republic Day Quotes in Sanskrit

जनगणहृदयानां नित्यमाह्लादकारी सकलबुधविकासो दु : खिपीडापहर्ता ।

republic day quotes in sanskrit

अक्षुण्ण चिरं तिष्ठतु
भारतीय गणतन्त्रम् ।

republic day quotes in sanskrit

ऐक्यं बलं समाजस्य तदभावे स दुर्बलः ।
तस्मात् ऐक्यं प्रशंसन्ति दृढं राष्ट्रहितैषिणः ॥

republic day quotes in sanskrit

Read More : Republic Day Essay in Sanskrit

Republic Day Wishes in Sanskrit

Best Republic Day wishes in Sanskrit Language.

गणतन्त्रदिवसः शुभकामना:

शुभ गणतन्त्रदिवसः

गणतन्त्रदिवस्य: हार्दिक शुभकामना:

Read More : Republic Day Wishes in Sanskrit

THANKS FOR READ OUR ARTICLE REPUBLIC DAY IN SANSKRIT.