Here are Best Republic Day Quotes in Sanskrit Language. We Find Republic Day Best quotes in Sanskrit from Best Speeches of Republic Day in Sanskrit.
Best Republic Day Quotes in Sanskrit
गणतंत्र दिवसो
भारतेतिहासेऽतीवमहत्त्वपूर्णः ।

जनगणहृदयानां नित्यमाह्लादकारी सकलबुधविकासो दु : खिपीडापहर्ता ।

अक्षुण्ण चिरं तिष्ठतु
भारतीय गणतन्त्रम् ।

ऐक्यं बलं समाजस्य तदभावे स दुर्बलः ।
तस्मात् ऐक्यं प्रशंसन्ति दृढं राष्ट्रहितैषिणः ॥

गणतन्त्रदिवसः शुभकामना:

प्राचीन वा नूतनं वा , निकटस्थं दा दूरस्थं वा सर्व तत्र साक्षाद् भवति भारतगौरवम् ।

जनवरीमासस्य षड्विंशे दिवसे अस्माकं देशे गणतन्त्रदिवसः ससमारोह सम्भाव्यते ।

Best 10 Quotes on Republic Day in Sanskrit
- जनवरीमासस्य षड्विंशे दिवसे अस्माकं देशे गणतन्त्रदिवसः ससमारोह सम्भाव्यते ।
- अयं हि दिवसो भारतेतिहासेऽतीवमहत्त्वपूर्णः ।
- अस्मिन् दिने देशस्य प्रमुखेषु नगरेषु राष्ट्रियध्वजारोहणं भवति ।
- तस्यैव महत्त्वपूर्ण दिवसस्य स्मृतौ प्रतिवर्षमेतद्दिनं राष्ट्रियपर्वरूपेण सम्मान्यते ।
- प्राचीन वा नूतनं वा , निकटस्थं दा दूरस्थं वा सर्व तत्र साक्षाद् भवति भारतगौरवम् ।
- अस्मिन् दिवसे राष्ट्रपतिः गतवर्षस्य विशिष्टविद्वद्भ्यः पुरस्कारान् सम्मानान् वोद्धोपयति ।
- रात्रौ राजकीयभवानि दीपमालाभिः विद्योतन्ते क्वचिच्च ज्वलनक्रीडनकप्रदर्शनमपि भवति ।
- प्रतिवर्ष मेतानि शोभायात्रादृश्यानि परिवततान्यत एव मनोहरतराणि नेत्रयोरुत्सवं जनयन्ति ।
- इमां शोभायात्रां लक्ष शो जना मार्गमुभयतो वा वृक्षेषु वा भवनच्छदिषु वा सौत्सुक्यमव . लोकयन्ति ।
- अक्षुण्ण चिरं तिष्ठतु भारतीय गणतन्त्रम् ।
Read More : Republic Day Essay in Sanskrit
Special Republic Day Quotes in Sanskrit Language
जनवरीमासस्य षड्विंशे दिवसे अस्माकं देशे गणतन्त्रदिवसः ससमारोह सम्भाव्यते ।अयं हि दिवसो भारतेतिहासेऽतीवमहत्त्वपूर्णः ।
तस्यैव महत्त्वपूर्ण दिवसस्य स्मृतौ प्रतिवर्षमेतद्दिनं राष्ट्रियपर्वरूपेण सम्मान्यते । अस्मिन् दिने देशस्य प्रमुखेषु नगरेषु राष्ट्रियध्वजारोहणं भवति ।
Read More : Republic Day Wishes in Sanskrit
Republic Day Long Quotes in Sanskrit
चेतांसि आन्दोलयति । अस्मिन्नेवावसरे आसेतुहिमाचलम् आद्वारिकाकामरूपं च निखिलभारतदेशस्य सांस्कृतिकी औद्योगिकी चापि शोभायात्रा भवति । वैविध्यमयं भारतीय लोकजीवनं तत्रैकत्रैव वयं द्रष्टुं पारयामः ।
प्रतिवर्ष मेतानि शोभायात्रादृश्यानि परिवततान्यत एव मनोहरतराणि नेत्रयोरुत्सवं जनयन्ति । अत एव महति शीते ऽपि आप्रत्यूषादेव जनाः स्वस्थानं गृह्णन्ति । सर्वं तत्र सुन्दरं सर्व शोभाढ्य भारतं नृत्यतीव पुरतः ।

प्राचीन वा नूतनं वा , निकटस्थं दा दूरस्थं वा सर्व तत्र साक्षाद् भवति भारतगौरवम् । अन्ते चाकाशे विमानैस्त्रिवण भारतीयध्वजो विशिष्टधुमोद्गमैनिर्मीयते यद्धि दृष्ट्वा जनाश्चकितचकिता इव भवन्ति ।
रात्रौ राजकीयभवानि दीपमालाभिः विद्योतन्ते क्वचिच्च ज्वलनक्रीडनकप्रदर्शनमपि भवति । अस्मिन् दिवसे राष्ट्रपतिः गतवर्षस्य विशिष्टविद्वद्भ्यः पुरस्कारान् सम्मानान् वोद्धोपयति ।
अयं दिवसो ऽस्मान भवन भारतीयान् भेदभावान् विस्मृत्य एकभावेन राष्ट्ररक्षार्थ राष्ट्रसेवार्थं च प्रेरयति । अक्षुण्ण चिरं तिष्ठतु भारतीय गणतन्त्रम् ।
Read More : Republic Day Wishes in Hindi
Republic Day Quotes Wishes in Sanskrit
गणतन्त्रदिवसः शुभकामना:
आनन्दप्रद: गणतन्त्रदिवसः
शुभ गणतन्त्रदिवसः
गणतन्त्रदिवस्य: हार्दिक शुभकामना:
गणतन्त्रदिवसः शुभेच्छा:
गणतन्त्रदिवसः हार्दिक अभिनन्दन
गणतन्त्रदिवस्य: उत्सव: शुभकामना:
गणतन्त्रदिवसः शुभकामना:

शुभ गणतन्त्रदिवसः

गणतन्त्रदिवस्य: हार्दिक शुभकामना:

गणतन्त्रदिवसः शुभेच्छा:

गणतन्त्रदिवसः हार्दिक अभिनन्दन

आनन्दप्रद: गणतन्त्रदिवसः

देशभक्ति पर संस्कृत में श्लोक
आशासे त्वज्जीवने प्रजासत्ताकदिनस्य:
अत्युत्तमं शुभप्रदं स्वप्नसाकारकृत् कामधुग्भवतु

गणतन्त्रदिवस्य: उत्सव: शुभकामना:

Thanks for read our article Republic Day Quotes in Sanskrit.